Karmavibhaṅgopadeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

कर्मविभङ्गोपदेशः

karmavibhaṅgopadeśaḥ |



śaṅkhakṣīramṛṇālakumudaprasmerahāraprabhaiḥ

sauvarṇāgarudhūpadurdinatalaiścañcatpatākādharaiḥ |

ślādhyairdhātuvaraidharanibhair(bhūryasya) saṃbhūṣitā

taṃ vande suranāgayakṣamukuṭāvyāghṛṣṭapādaṃ munim ||

jayatu saddharmaḥ | ityāha bhikṣā śrutasomā |

asti karma alpāyuḥsaṃvartanīyam | asti karma alpāyuḥsaṃvartanīyamiti karmagatiryathānyāyaṃ vistareṇa vibhaktāḥ | daśānuśaṃsāḥ pravrajyāraṇyakatve bhaikṣyacaryāyām | daśa vaiśāradyānīti | sarve kāmaguṇā yathānyāyaṃ yuktāḥ | daśānuśaṃsāstathāgatacaityāñjalikarmagandhapuṣpacchatrāṇām | kathaṃ daśānuśaṃsāḥ ? nanu bhagavatā sūtramuktamekottarike-yāvanto bhikṣavaḥ sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā, tathāgatasteṣāṃ sattvānāmagrata ākhyāyate yadidamarhan samyaksaṃbuddhaḥ iti vistaraḥ | gāthā coktā -

evamacintiyo buddho buddhadharme'pyacintiyaḥ |

yadi dharmo nvacintyo buddho'pyacintyo

acintyaprasannasya vipāko'pi acintiyaḥ |

kathaṃ daśa guṇāḥ puṣpacchatrādīnām ? ucyate | evametadyathāsūtramuktam, tathaiva tannānyathā | ye buddhe śraddadhanti, dharme cāpi, saṃghe ca pratipannāḥ, teṣāmacintyaprasannasya vipāko'pyacintyaḥ | ye tu mithyādarśanopahatacittāḥ, yathā-buddhasya parinirvṛtasya stūpe dattasya phalaṃ kutaḥ ? yasmānnāsti pratigrāha iti, teṣāṃ viparītadṛṣṭīnām | bhagavānāha-deśeme guṇāśchatrādīnām | anenāpi tāvatsukhena puṇyāni kurvantu | tatteṣāṃ bhaviṣyati dīrgharātraṃ hitāya sukhāya | api ca sarve'pi guṇā eteṣvevāntargatāḥ ucyante | kathaṃ punarbhagavati kṛtaḥ prasādo'cintya iti ? ucyate | yathā atraiva karmavibhaṅge uktam, evamanyeṣu sūtrānteṣu | api tu mandabuddhīnāmarthāya punaruktaṃ kriyate | yathā karṇesumanaḥprabhṛtīnāṃ sthavirāṇām -

ekapuṣpapradānena aśītikalpakoṭayaḥ |

idaṃ aśraddhānīyam | evamacintyo vipākaḥ | tathā aśokaprabhṛtīnāṃ pāṃśudānena cakravartirājyaṃ srotāpattiphalaṃ (ca) idamacintyamaśraddheyaṃ ca | tathā ca aniruddhaprabhṛtīnāṃ caikapiṇḍapātapradānena cakravartirājyaṃ sapta devarājyāni paścime ca bhave'rhattvaṃ ca prāptam | evamādīni ca bahūni vaktavyāni | api ca| ekenācintanīyena sarvamākrāmyati | yathoktaṃ bhagavatā abhidharme bālakāṇḍasūtre-ekacittaprasādasya vipāko varṇitaḥ-yadi ānanda saṃsāre saṃsarataḥ ekacittaprasādasya vipākena saptakṛtvaḥ paranirmita-vaśavartiṣu devaputro rājyaṃ kārayati, saptakṛtvo nirmāṇaratiṣu | saptakṛtvaḥ sukhiteṣu | saptakṛtvo yāmeṣu deveṣu bhūtvā rājyaṃ kārayati | ṣaṭ triṃśadindrarājyāni kārayati | dvāsaptatimahārājikeṣu deveṣu kārayati | cakravartirājyānāṃ koṭikoṭīnāṃ rājyāni kārayati | yadi na rājyaṃ tata idamekacittaprasādasya phalam | api ca sarvaśrāvakabuddhenāpi bhūyate | yathā dīpaṃkareṇa buddhena dīpamālāyāḥ pradānena buddhatvaṃ prāptam | idamapyaśraddhānāmaśraddhānīyam | evaṃrūpāṇi karmāṇi, yāni loke na praśraddadhati | teṣāmaśraddhānāṃ hīnādhimuktikānāṃ bhagavānāha-daśeme guṇāścaityavandanāyāśca | vistaraḥ | guṇapūrṇānāṃ tu buddhamāhātmyaṃ na kevalamagratāsūtre | uktaṃ ca yathā brāhmaṇasūtre-agro'haṃ hi brāhmaṇaśreṣṭho loke | iti sūtraṃ yojyam | yathā ca bhagavān koṭusya maharṣeḥ śelasya ca tāpasasya vinayārthamāśramaṃ gataḥ | tābhyāṃ ca bhaktena nimantritaḥ | tābhyāṃ ca bhagavān jñātvedamudānamudānītavān -

agnihotramukhā vedā gāyatrī chandasāṃ mukham |

rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham ||

nakṣatrāṇāṃ mukhaṃ ādityastapatāṃ mukham |

puṇyamākāṅkṣamāṇānāṃ saṃbuddho yatatāṃ mukham |

etaddarśayati bhagavān | yathā sarveṣāṃ yajñānāṃ jāyamānānāmagnihotraṃ mukham | vedānāṃ gāyatrī mukham | sarveṣāṃ puruṣāṇāṃ rājā mukham | nadīnāṃ sāgaraḥ śreṣṭhaḥ | nakṣatrāṇāṃ candramā agryaḥ | tapatāmādityaḥ pradhānaḥ sāhasrāṇāṃ lokadhātūnāmavabhāsayati | evaṃ yaścintayati-asminnekapuruṣe dattaṃ mahāphalamiti | bhagavānāha-saṃbuddho dakṣiṇeyānāmagrya iti | anenāpi kāraṇena bhagavānagrya | etatsūtramapyāgame brāhmaṇanipāte vistareṇa pratyavagantavyam | yathā ca bhagavatā etadagre dakṣiṇāvibhaṅge sūtra uktam-etadagramānanda pratipudgalikānāṃ dakṣiṇīyānāṃ yadidaṃ tathāgato'rhan samyaksaṃbuddhaḥ | evamagryatā bhagavato vaktavyā | yathā ca mahāsamājīye parinirvāṇādisūtreṣu dvādaśayojaniko devānāṃ saṃnipātaḥ | yathā mahāprātihārye'kaniṣṭhikādibhirdevaiḥ pūjitaḥ | mahāprātihāryaṃ ca dṛṣṭvā anekāni tīrthakaraśatāni pravrajitāni | yathā ca tāpasā urubilvākāśyapaprabhṛtayaḥ pravrajitāḥ | parivrājakāśca śāriputramaudgalyāyanaprabhṛtayaḥ pravrajitāḥ | brāhmaṇāaśca brahmāyu(pūraśāyino) vasiṣṭhabhāradvājaprabhṛtayo'bhiprasannāḥ | tathā rājānaḥ prasenajidbimbasāraprabhṛtayaḥ, gṛhapatayaḥ anāthapiṇḍadaghoṣilaprabhṛtayaḥ | evaṃ devānāṃ ye'gryā manuṣyāṇāṃ ca, te'bhiprasannā bhagavati | anenāpi kāraṇena bhagavān agryaḥ | api ca yathaikottarikāgratāsūtra uktam-agradharmasamanvāgato devabhūtamanuṣyāgryaḥ prāptaḥ pramoditaḥ | etaduktaṃ bhavati-nirvāṇagāmī dharmo'dhigataḥ | tenaḥ kāraṇenāgryaḥ | kiṃ kāraṇaṃ pūrvamapi bodhisattvabhūtaṃ devā upasaṃkrāntāḥ | yathā govindasūtre, śatavarge ca tāpasasūtre indra upasaṃkrāntaḥ | nanu tadā agradharmasamanvāgataḥ, sāṃprataṃ nirvāṇagāmī mārgo'dhigataḥ | tenāgryaḥ | evamapi deśitā dharmāḥ | kecidāhuḥ- buddhaḥ parinirvṛto mokṣaṃ prāptaḥ | tasya yat stūpe dattaṃ pratimāyāṃ vā dhūpapuṣpādikaṃ kaḥ pratigṛhṇātiḥ ? yadā buddhaḥ parinirvṛta evocyate | aśraddhaitadvākyam, purato vā pāpataram, yeṣāṃ buddhaśāsanasiddhānto na viditaḥ | ya eṣa dharmo bhagavatā diśataḥ, etadbhagavataḥ śarīram | sa cādya tiṣṭhati | tasminnantarhite buddhaḥ parinirvṛto bhaviṣyati | yāvaddharmastiṣṭhati tāvadbuddho na parinirvāpayati | kiṃ kāraṇam ? dharmaśarīraṃ bhagavataḥ śarīraṃ pāramārthikam | tena dharmeṇa yadā deśitena srotāpattiphalaṃ prāpsyate,sakṛdāgāmiphalam, anāgāmiphalam, anāgāmiphalaṃ ca arhattvaṃ (ca) | etadarthaṃ cāsmākaṃ pravrajyā phalaprāptinimittam | buddhastiṣṭhatiphalāni prāpsyante| na parinirvṛtaḥ | tatrāyaṃ doṣaḥ syāt | asmākaṃ tvadyāpi phalāni prāpsyante | na parinirvṛtaḥ | tatrāyaṃ doṣaḥ syāt | asmākaṃ tvadyāpi phalāni prāpyante | ārabdhavīryāṇāṃ na kiṃcid duṣkaram | buddhe tiṣṭhamāne kartavyametatsarvaṃ kriyate | anenāpi kāraṇena jñeyaṃ dharmaśarīrastathāgata iti | yathā mahāparinirvāṇasūtre uktam-syādevamānanda yuṣmākaṃ parinirvṛto bhagavān | adyāgre nāsti śāsteti | naitadevaṃ draṣṭavyam | adyāgre vaḥ ānanda sūtrāntaḥ śāstā | evaṃ bhagavatā sūtrābhidharmavinayā dattāḥ | adyāgre caiṣa buddhaḥ | etaddarśayati | bhagavān | tathā na kiṃcinmātāpitṛsaṃbhavena śarīreṇa kāryaṃ kriyate | etaddarśayati | yadāhaṃ gṛha āvāsavasitaḥ, na tadā mayā kaściddharmo'bhisaṃbuddhaḥ | tasmānna mātāpitṛsaṃbhavaṃ śarīraṃ buddhaḥ | yadā tvahamekonatriṃśadvarṣādgṛhānnirgataḥ, ye duḥkhena dharmamicchanti te duṣkaracaryayā vismāpitāḥ | na ca me kaścidduḥkhena dharme'dhigataḥ | yathā romaharṣaṇīyasūtre uktāḥ, tathā pratyavagantavyāḥ | ṣaḍvarṣāṇi duṣkaraṃ kṛtam | na ca tena kaściddharmo'dhigataḥ | paścānmayā bhojanaṃ bhuktaṃ śarīrabalaṃ ca prāpya vaiśākhamāsapūrṇapañcadaśyāṃ bodhimūle niṣaṇṇenānuttarā samyaksaṃbodhiḥ prāptā | vārāṇasyāṃ gatvā dharmacakra pravartitam | tena dharmeṇa phalādhigamaḥ kriyate | sa cā ---- ti | anenāpi kāraṇena dharmakāyāstathāgatāḥ | yathā vinaye pāṭhaḥ | bhagavantaṃ bhagavato mātṛṣvasāha-jīvantu bhavanta bhaga------ | yattu bhagavatoktam ---- na te'haṃ gautami pureva vaktavyaḥ | sāha-atha kathaṃ bhagavān vaktavyaḥ ? bhagavānāha-evaṃ vaktavyam-dī(rgharātraṃ bhagava) to dharmastiṣṭhatu | etaddarśayati-na mama mātāpitṛsaṃbhavena śarīreṇa kiṃcinniṣṭhā | ato dharmaśarīraṃ me dīrgharātraṃ tiṣṭhatu | yāni mayā saṃsāre duṣkarasahasrāṇi kṛtāni, tānyatīva dharmasyārthāya | anenāpi kāraṇena ya eva bhagavataḥ śarīraṃ --- | mahāparinirvāṇasūtre uktam-āgatā ānanda devāḥ, divyāni ca candanacūrṇāni gṛhya, divyāni ca māndāravāṇi puṣpāṇi, divyāni ------ nanda evaṃ tathāgataḥ satkṛto bhavati gurukṛto mānito vā pūjito vā | yaḥ punaḥ kaścidānanda mama śāsane'pramatto viharati, ā ---- kurute dharmaṃ dhārayati, tenāhaṃ satkṛto gurukṛto mānitaḥ pūjito bhavāmi | etaddarśayati | kāśyapasya samyaksaṃbuddha (sya bhikṣu) bhikṣuṇībhirupāsakopāsikābhiḥ | (taṃ ca ) śarīrapūjā kṛtā, na dharmo dhāritaḥ | yāvaddharmo'ntarhitaḥ | evamāpūryamapyevaṃ kari-------(apa) cayitavyaḥ | etanmama śarīram | etaddarśayatimayi parinirvṛte yatkartavyam | dharmaṃ satkariṣyata evoktam | dharmakāyāsta (thāgatāḥ) | mahāparinivāṇe āryānandaḥ pṛcchati-kathamasmābhirbhagavati parinirvṛte bhagavaccharīrapratipattiḥ kāryā ? bhagavānāha-alpotsukairyuṣmābhirbhavitavyam | upāsakāḥ śarīraṃ yathā jñāsyanti, tathā kariṣyanti | etaddarśayati-yadetaddharmaśarīram, etadyuṣmābhiḥ paripālitavyam | upāsakābahuvyagrāḥ | asamartha dharmadhāraṇaṃ kartum | anena cirasthitenāhaṃ cirasthitiko bhaviṣyāmīti | yathā ca devāvatārasūtre utpalavarṇābhikṣuṇyā cakravartirūpaṃ nirmāya bhagavān devalokāvatīrṇaḥ prathamaṃ vanditaḥ | sā tuṣṭā | mayā bhagavān prathamaṃ vanditaḥ | tasyāśca (-------) taṃ jñātvā srotāpattiphalaṃ prāptam | etaddarśayati-na mātāpitṛsaṃbhavena śarīreṇa varṇitena vandito bhavāmi | yena phalaṃ prāptaṃ vanditaḥ | etadarthameva ca tatra gāthoktāḥ-

manuṣyapratilābhena svargāṇāṃ gamanena ca |

pṛthivyāmekarājyaṃ ca srotāpattiphalaṃ param ||

anenāpi kāraṇena dharma eva bhagavataḥ śarīram | yathā ca bodhimūlasūtre bhagavānayodhyāyāṃ viharati | atha paścimeṣu janapadeṣu dvau bhikṣū prativasataḥ sakhāyau | tau bhagavaddarśanāya prasthitau | mahāṭavyāṃ prapannau | tṛṣārtābhyāṃ tābhyāṃ pānīyaṃ prāptam | ekena tṛṣitena pītam | dvitīya āha-nāhaṃ bhagavataḥ śikṣāmatikramiṣyāmi | aparisrāvaṃ saprāṇakametatpānīyamiti | dharmaśca bhagavataḥ śarīram | tamanupālayatā dṛṣṭa eva mayā bhagavān | sa tṛṣārto bhagavantaṃ namaskurvan kālagataḥ, prasannacittaśca deveṣūpapannaḥ | dvitīyo bhikṣuḥ sapramāṇakaṃ pānīyaṃ pītvā anupūrveṇa bahubhirdivasairbhagavataḥ samīpaṃ gataḥ | sa ca deveṣūpapanno bhikṣuḥ pūrvaṃ gataḥ | yena saprāṇakaṃ pānīyaṃ pītaṃ tasya bhikṣorbhagavatā mātāpitṛsaṃbhavaṃ śarīraṃ darśitam-etanmama śarīraṃ paśya | sa ca devalokopapanno bhikṣurbhagavatoktaḥ-darśaya śarīraṃ te | devaputraśarīraṃ divyaṃ darśitam | sa bhikṣuḥ saṃvignaḥ pṛcchati-bhagavan, kimidam ? bhagavānāha-ya eṣa devaputro'nena tṛṣṇārtena saprāṇakamudakaṃ na pītam | mayā yathoktā śikṣā rakṣitā | eṣa dvitīyo mātāpitṛsaṃbhavaṃ śarīraṃ draṣṭukāmaḥ sapraṇākaṃ pānīyaṃ pītvā etasya mayā mātāpitṛsaṃbhavaṃ śarīraṃ darśitam-etaccharīraṃ paśya | yadyanena kaścidguṇo na dṛṣṭaḥ, tena ca mātāpitṛsaṃbhavametaccharīraṃ dṛṣṭam, na tenāhaṃ dṛṣṭaḥ | etadarthameva gāthoktā -

cīvarakarṇakaṃ cenniśrāya ākramanti pade pade |

aparādhena tiṣṭhanti na te buddhasya sāntike ||

yojanānāṃ sahasreṣu ye śrutvā na subhāṣitam |

tadarthaṃ pratipadyanti te vai buddhasya sāntike ||

yathā ca bhagavān dharmaprītyarthaṃ nandakasya bhikṣādharmaśrāvaṇāyopasaṃkrāntaḥ | yathā copasthāpanakasūtre uktam-paryeṣata bhikṣavaḥ | upasthāpayati dharmaṃ ca me dhārayiṣyati | sūtraṃ geyaṃ vyākaraṇamitivṛttaṃ gāthodānam | evaṃ navāṅgaśāsanaṃ yo mama dhārayati, taṃ mārgayata | na mātāpitṛsaṃbhavasya śarīrasya upasthāpakaṃ mārgayata | kiṃ kāraṇam ? yathoktaṃ ṛddhipādanipāte mṛgāramātuḥ prāsāde-evaṃ bhāviteṣu bhikṣavastathāgataścaturṣu ṛddhipādeṣu kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā | etaddarśayati-na yūyaṃ samarthā mama śarīraṃ kalpaṃ vā dhārayitum | eṣa tu dharmo dhārayitavyaḥ | etanmama śarīram | yathā ca mahādevasūtre uktam-mā mama bhaviṣyatha paścima ---- | -------- tmanāṃ yadidaṃ kauṇḍinyaḥ | mahāprajñānāṃ sāriputraḥ | ṛddhimatāṃ maudgalyāyanaḥ | yāvaddakṣiṇeyānāṃ subhūtiḥ kulaputraḥ | evaṃ sarvasūtraṃ vaktavyam | bhikṣuṇīnāmagratāsūtre uktam, evamupāsakānāmupāsikānāmagratāsūtre uktam | tathā catuṣparṣadasūtram -

bhikṣavaḥ | vyakto vinītaḥ viśāradaḥ | bahuśrutaḥ | dharmakathikaḥ | dharmārthapratipannaḥ saṃghaṃ śobhayati | bhikṣuṇī | upāsakaḥ | upāsikā | bhikṣavaḥ | vyaktā vinītā viśāradā bahuśrutā dhārmikā dharmārthapratipannāḥ saṃghaṃ śobhayanti | tadapi sūtraṃ vaktavyam | api ca | ekapudgale'pi tāvacca asmākaṃ vītarāge'prameyā dakṣiṇā | yathoktamugrasūtre-paśyogra bhikṣuḥ cīvareṇa prāvṛtenāpramāṇaṃ samādhimupasaṃpadya viharati | aprameyastasya puṇyasya puṇyābhiṣyandaḥ | kuśalābhiṣyandaḥ sukhasyāhāraḥ | tathā piṇḍapātaśayanāsanaglānapratyayabhaiṣajyaṃ paribhuktvā apramāṇaṃ samādhimupasaṃpadya viharati | tadyathogra gṛhapate saṃbahulā mahānadya ekībhāvaṃ gacchanti | na śakyaṃ te udakaṃ parisaṃkhyātum | atha ca punaraprameyo'saṃkhyeyo mahānudakaskandhaḥ iti saṃkhyāṃ gacchanti | katamā mahānadyaḥ ? gaṅgā yamunā sarayū āryavatī mahī| na śakyaṃ tadudakaṃ parisaṃkhyātum| atha ca punaraprameyo'saṃkhyeyo mahānudakaskandhaḥ saṃkhyāṃ gacchanti| evamevogra paśya bhikṣuḥ cīvaraṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | evaṃ piṇḍapātaśayanāsanaglānabhaiṣajyaṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | apramāṇastasya puṇyasya puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sukhasyāhāraḥ | evameva pudgale'pi tāvacchīlavati asmākaṃ dattamaprameyaphalaṃ bhavati | tathā ārāmadānavihāradānāni | velāmasūtre, dakṣiṇāsūtre vistaraḥ pratyavagantavyaḥ | tathā parinirvṛtasya bhagavataḥ stūpe kṛtāyāḥ pūjāyā aprameyo vipākaḥ | yathoktaṃ karmavibhaṅge-daśānuśaṃsāstathāgatapūjāyāḥ | kiṃ kāraṇam ? yaḥ kaściddānapatiḥ, sa mahābhogavattāṃ vā prārthayan dānaṃ dadāti, svargasukhaṃ vā cintayan, mokṣanimittaṃ vā | tacca sarvamuktam-yathā mahābhogaśca bhavati | svargeṣūpapadyate | kṣipraṃ ca parinirvāti | evamaprameyaḥ stūpe kṛtādhikārasya vipākaḥ | na yathānyeṣāṃ vākyānāṃ devadattamanena gṛhṇāti | asti karma asmākaṃ yaḥ stūpe dattamapaharati, tasyāparimāṇaṃ pāpam | teṣāmupamānaṃ na teṣāṃ pramāṇaṃ kriyate | yatkiṃcidasmin pṛthivīmaṇḍale sarvasattvānāṃ hiraṇyasuvarṇaṃ dhanadhānyaṃ vastrālaṃkārādiḥ, tasya sarvasya yaḥ kaścidapahāraṃ karoti, tasmātpāpātprabhūtataraṃ pāpaṃ yaḥ stūpe dattamapaharati | eṣo'smākaṃ siddhāntaḥ-yatstūpe dattaṃ tatstūpe eva yojyam | yatsaṃghe, tatsaṃghe evopayojyam | eṣa svasiddhāntaḥ pratiṣṭhāpitaḥ | yathāsmākaṃ bhagavān tiṣṭhati, tasmiṃśca kṛto'dhikāro'prameyavipākaḥ | kathaṃ punarbāhyā ye devāsteṣāṃ datte kiṃ puṇyaṃ phalate ? evaṃ saṃpratipannāḥ | buddhaḥ parinirvṛtaḥ | asmākaṃ devāstiṣṭhanti | evaṃ ca brūmaḥ-yastiṣṭhati yadeva bhaktā vā dhūpaṃ vā puṣpaṃ vā gandhaṃ vā dīpaṃ vā bhojanaṃ vā vastraṃ vā alaṃkāraṃ vā hiraṇyaṃ vā suvarṇaṃ vā prayacchanti, kimayaṃ hastena hastaṃ na pratigṛhṇāti ? atha na pratigṛhṇāti, buddhasya teṣāṃ ca kaḥ prativiśeṣaḥ ? atha matam-devānāṃ vā arcāsteṣāṃ pratikṛtayaḥ pūjyante | asmāpamapi buddhasya dharmaśarīraṃ tiṣṭhati | guṇāśca pūjyante | pratimāsu ye dhūpaṃ gandhaṃ puṣpaṃ pratiyacchanti | evaṃ kṛte'smākameva datte stūpeṣu puṇyamasti | pūjyante | yasmānna pratigṛhṇāti, tasmānnāsti devāḥ | athāsti devāḥ, kasmānna pratigṛhṇanti ? kiṃ kāraṇam ? uktaṃ bhagavatā-trayāṇāṃ samavāyena dakṣiṇā mahāphalā bhavati | yadi tāvaddātā bhavati, yacca dravyaṃ dātavyaṃ hiraṇyasuvarṇādi tacca bhavati, ye dakṣiṇīyāḥ | pratigrāhakāḥ devā manuṣyā vā | evaṃ teṣāṃ trayāṇāmapi samavāyaiḥ | na dānapratidānaṃ hastena hastaṃ dattaṃ mahāphalaṃ bhavati | yadyastyeva, kiṃ ca na pratigṛhṇanti ? tadbhaktānām | atha pratigṛhṇanti, tadbhaktānām | atha na pratigṛhṇanti, kiṃ kṛtvā ? atha yuktaṃ ca bhaktānāmevaṃ krodhaḥ kāraṇam | atha teṣāṃ satyaṃ nāsmākaṃ devaḥ kruddha iti | ucyate | yadi na kruddhāḥ, kimarthaṃ na pratigṛhṇanti ? tasmānnāsti saḥ | idaṃ tṛtīyaṃ kāraṇam | yacca teṣāṃ devānāṃ devabhaktāḥ suvarṇaṃ hiraṇyaṃ vā pādamūle prayacchanti, evaṃ devasya ko bandho vā iti | tadyadi tasya dhūpeṣu puṣpeṣu gandheṣu vā mālyakare vopayujyate | yena tu dattaṃ tasya puṇyaphalamasti | atha taddravyamanyaireva gṛhītam, yo dātā tasya puṇyaphalaṃ nāsti | ye ca gṛhṇanti vayaṃ devabhaktā devapādopajīvinaḥ | devo vayaṃ caikamiti | teṣāmadattadevaiśvarye devadravyāpahāre kiṃ kāraṇam ? devadravyamanyena grāhyam | iha devasya samo vā dravyaṃ gṛhyet prativiśiṣṭo vā ? na ca devasya kaścittulyaḥ, prāgeva viśiṣṭataraśca | te prativiśiṣṭatarāḥ | kiṃ kāraṇam ? yasmātte tasya praṇipātaṃ kurvanti | devapāde ca svapanti | yadā te viśiṣṭatarāḥ, kimarthaṃ devaḥ prasādyate ? atha tatra devadravyagrahaṇe pāpaṃ nāsti, anyeṣāmapio taskarāṇāṃ ye cauryeṇa jīvanti, taddravyaparasvāpahāraṃ ca kurvanti, teṣāmapi pāpaṃ nāsti | atha mātā pitā putro rājā bhṛtyaśca yathādravyaṃ yathāpaitryaṃ dravyaṃ putro gṛhṇāti | bhṛtyo vā rājño dravyaṃ gṛhṇāti, tathā vayamapi | evamapyayuktam | kiṃ kāraṇam ? putrasya tu piturdravyaṃ gṛhṇato mahān pātakaḥ | atha matam-rājabhṛtyavaddravyamiti | ucyate | rājā adattānāṃ gṛhṇamāṇaṃ putraṃ ca piotā ca dadyāt pitā, prāgeva bhṛtyam | tasmādasmadarthaṃ so'yaṃ dṛṣṭāntaḥ | yaccaivaṃ saṃpratipannāḥ-vayaṃ devabhaktāstatpādopajīvinaśca, tasmādgṛhṇīma iti | taccāyuktam | kiṃ kāraṇam ? na ca devabhaktāste devadravyaṃ gṛhṇanti | atha gṛhṇanti, na te tadbhaktā bhavanti | na kaścidbhaktimān devadravyaṃ gṛhṇāti | na teṣāṃ devabhaktirbhavati | devadravye teṣāṃ bhaktiḥ | na teṣāṃ kiṃcitpāpaṃ na vidyate, ye'dattaṃ gṛhṇanti | kiṃ kāraṇam ? pūrvarṣibhirmūle chinne tapovṛkṣaśākhāyāṃ yasya luptapitṛsnehastasyetaro janaḥ | etaduktaṃ bhavati-yo'dattaṃ devadravyaṃ gṛhṇāti, na tasya kiṃcidakaraṇīyam | kiṃ kāraṇam ? na te bhaktimantaḥ | atha te bhaktimantaḥ, śatravaḥ ke khyāpitā devasya ? atha matam-yathā amamāstena teṣāṃ dravyaṃ na prayojanam | ucyate | asti keṣāṃciddevānāṃ śrutiryathā devayajñavidhvaṃsanaṃ pṛthivyā apahāraśca kṛta iti | kasmātte'mamā na bhavanti ? asmādasmākameva dattaṃ na devasya | ucyate | dānapatinā kimartham ? asmākameva dattam | yasmādutsṛjya devasya, tasmānna yuṣmākaṃ dattam | atha matam-devasyaiva tuṣṭiryadvayaṃ gṛhvīmaḥ | kimarthaṃ devena sa dātā noktaḥ-eṣāṃ prayaccha, eṣāṃ datto ---- bhaviṣyāmīti | yasmāddātā devena noktaḥ, taiśca gṛhītam, tasmāddātuḥ puṇyaphalaṃ nāsti | ye ca gṛhṇanti teṣāmadattādānam | atha matam-devasya puṇye ca ---- taccāyuktam | kiṃ kāraṇam ? yasmāddevena tad dravyaṃ svayameva gṛhya hastena hastaṃ teṣāṃ na pratipāditam | yathoktaṃ bhagavatā-trayāṇāṃ samavāyena dakṣiṇā mahāphalā bhavatyeveti | evaṃ kiṃ na dattam ? evaṃ caite viśiṣṭāḥ samānādeva | ucyate-paradravyāpahāramapi kariṣyati | asti ca ke --- nānāpi jīvanti | tatparadravyamaśaktito na gṛhṇanti | kecidrājādattabhayāt | etāni devānāṃ ca devabhaktānāṃ ca devadharmasya pa ----- kāni | adyāpi cātra bhūtaṃ vaktavyametattāvaddevasya tīrthayātramapi teṣāṃ kaḥ pratigṛhṇati | tāsāṃ ca nadīnāṃ ca kūlāni viśālāni pā ---- kālagatāḥ | yattīrtheṣu śrāvayanti kastīrthayātrāṃ teṣāṃ pratigṛhṇāti ? atha matam-nadyāṃ snāyāmastīrthamuddiśya asyā nadyāstasmāttīrtha ----- yate | siddho'smatpakṣaḥ | kiṃ kāraṇam ? asmākaṃ buddhasya śarīraṃ tiṣṭhati | guṇāḥ pūjyante | stūpāni ca dhūpaṃ puṣpaṃ pratigṛhṇanti | ---- tā nadyaḥ paurāṇamārgamutsṛjya anena pṛthivīpradeśena vahanti | te ca ṛṣayaḥ kālagatāḥ | tasmātteṣāṃ na kaścittīrthayātrāṃ pratigṛhṇāti | evaṃvidhameva ye ṛṣīṇāṃ te brahmarṣiṇāṃ pūjāprabhṛtayaḥ | kiṃ kāraṇam ? kecit tatra saṃpratipannāḥ | brahmāsya jātiḥ | kecidākāśyapīyaṃ pūjāḥ | keṣāṃcidīśvaraḥ kartā | apare tvāhuḥ-prajāpatinā sṛṣṭāḥ prajāḥ | tasya brahmaṇo mukham | bāhustu kṣatriyāḥ | ūrubhyāṃ vaiśyāḥ| padbhyāṃ śūdrāḥ | evaṃ te saṃpratipannāḥ | vayaṃ brūmaḥ-pūrvakālato devaparīkṣitā idaṃ pāpataramaśrotavyaṃ ca | kiṃ kāraṇam ? ye kicana sattvā dvipadā catuṣpadā vā, teṣāṃ yonimukhānnirgamaḥ | kiṃ prāptam ? prajāpatiyonicatuṣṭayaṃ ca prathamataḥ | na bhagacatuṣṭayam | manasā vicintyaiva nirmitāḥ | evaṃ ca ---- sarve mukhata eva jātāḥ | kathamekapuruṣeṇa varṇacatuṣṭayaṃ jātam ? yadi ca cāturvarṇyaṃ prajāpatinā jātam | ete varṇāścaṇḍālamleccha ---- yaśca kutaḥ prādurbhūtāḥ ? tathā hastigavāśvādayaḥ | kiṃ kāraṇam ? eṣāmatra nāmagrahaṇaṃ na kṛtam| kimarthaṃ noktam ? mūrdhātaśca ---- pādatalānmlecchāḥ | striyaḥ pṛṣṭhataḥ | hastigavāśvādīni pādāṅguṣṭhājjātāni | atha vā kiṃ noktam | mūrdhādasurā jātāḥ hastataḥ --- ti | yasmādeteṣāṃ ca nāmagrahaṇaṃ na kṛtam, tena prabhūtatarā mṛgapakṣiprabhṛtayaḥ | yasmādidaṃ pūrvāparaviruddham | yadidaṃ ca brāhmaṇāḥ ---- samā | brāhmaṇasya prathamaḥ putro brāhmaṇaḥ | dvitīyaḥ kṣatriyaḥ | tṛtīyo vaiśyaḥ | caturthaḥ śūdraḥ | pañcamaścāṇḍālaḥ ----- tato nyūnatarāḥ | kiṃ kāraṇam ? prajāpateḥ putracatuṣṭayam | teṣāmaparimitāḥ putrāḥ| evaṃ kṣatriyasyaiva vaiśyasya śūdrasya prathamaḥ putro brāhmaṇaḥ | dvitīyaḥ kṣatriyaḥ | tṛtīyo vaiśyaḥ | caturthaḥ śūdraḥ | pañcamaścaṇḍālaḥ | śeṣā nyūnatarāḥ | kiṃ kāraṇam ? bījasadṛśaṃ phalam | yathā prajāpateścaturvarṇam, evaṃ tasya putrāṇāṃ gotrāṇāṃ ca caturvarṇaṃ bhaviṣyati | atha brāhmaṇānāṃ putrāḥ sarve brāhmaṇāḥ, tasmātprajāpateste tu viśiṣṭatarāḥ| yadi ca te prativiśiṣṭatarāḥ prajāpatinā, kiṃ prayojanam ? atha matam-prajāpatinā brāhmaṇā nyūnatarā iti | tasmādbrāhmaṇasya prathamaputraḥ śūdraḥ, śeṣā nyūnatarāḥ | yāvadbrahmaṇaputrī brāhmaṇī yadyasya mukhato jātā, tasmādagamyā | atha padbhyāṃ jātā, śūdrā | evaṃ teṣāṃ prajāpatiparīkṣāyā aparimāṇā doṣāḥ | atha matam-prajāpatiḥ sraṣṭā | īśvareṇa kiṃ prayojanam ? atheśvaraḥ kartā, kiṃ kāraṇam ? yasmāduktam-brahmaṇedaṃ jagatsṛṣṭaṃ lokeśvaranirmitaṃ prajāpatikṛtaṃ ceti | sa kaṃ satyaṃ bhavet | evaṃ te'nyonyaviruddhāstīrthakarā vivadanti | atha matam-sahitā bhūtvā prajā nirmiṇanti, tadapyayuktam | kiṃ kāraṇam ? te pratisāmantarājāno yathānyonyāhaṃkārāḥ-ahaṃ kartā, ahaṃ karteti | yathoktam-

karmadveṣābhibhūtāśca traya evaṃ yadā ime |

aśāśvatasya cittasya te nirmāyuḥ kathaṃ prajāḥ ||

evaṃ te sahitā bhūtvā asamarthāḥ prajānirmāṇe | evaṃ teṣāṃ mātāpi | mahādoṣaḥ karmaṇā na kiṃcinmātraiva pradarśitam | atha matam-adyāpi sāvakāśam, yasmānnāmagrahaṇaṃ na kṛtam | ucyate | adya niravakāśaṃ yasmānnāmagrahaṇaṃ na kṛtam | kiṃ kāraṇam ? ekasya doṣe datte śeṣā doṣā bhavanti | etaduktaṃ bhavati-yadi tava brāhmaṇārthaṃ saha kathāṃ kuryāt, sa tasya doṣo dātavyaḥ | yadi kṣatriyeṇa, yadi vaiśyena, yadi śūdreṇa saha kathā kriyate, yadevamāsṛtya śūdraḥ kathāṃ kuryāt saha vaktavyam | tasmādayaṃ doṣaḥ ityevaṃ niravakāśaṃ kṛtaṃ bhavati | ya evaṃ pratipannāḥ-buddhaḥ parinirvṛtaḥ, kastāḥ pūjāḥ parigṛhṇātīti, teṣāmeva svasiddhāntadoṣo vaktavyaḥ | tasmātteṣāmeva pratisvaṃ svasiddhāntānāṃ doṣo dātavyaḥ | kiṃ kāraṇam ? na hyabhiyuktasya paścātpratyabhiyogaḥ | tasmādanekaprakāreṇa teṣāṃ pūrvābhiyogaḥ kārya iti | na caitadanarthamuktam | atraikottarikāsūtraṃ pratyavagantavyam-trīṇīmāni bhikṣavaḥ pracchannavāhīnīti | katamāni trīṇi ? mātṛgrāmaḥ kūṭakārṣāpaṇo brāhmaṇānāṃ siddhāntaḥ | trīṇīmāni bhikṣavaḥ vivṛtāni śobhanti iti | katamāni trīṇi ? candramaṇḍalaṃ sūryamaṇḍalaṃ buddhavacanam | imāni trīṇi vivṛtāni śobhanti | yānyetāni parīkṣākāraṇāni devapūjāprajāpatiprabhṛtīnāṃ sadā kāryamadhikṛtya bhagavatoktam-brāhmaṇānāṃ siddhāntaḥ pracchannavāhī | mahākarmavibhaṅga ucyate-mahānti karmāṇi | atra vistareṇa vibhaktāni | tasmānmahākarmavibhaṅgaḥ | saṃgrahasārakarmavibhaṅgasarvasārakarmaṇāṃ hīnotkṛṣṭamadhyamāni vistareṇa kathāmukhāni darśitāni | tasmādapi mahākarmavibhaṅgaḥ gotrāntarīyāṇāmabhidharmasaṃyukteṣu ||



mahākarmavibhaṅgo nāma samāptaḥ ||



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ ||

syādrājā dhārmikaśca pracuraguṇadhṛto dharmayuktaśca sarve

kāle varṣantu meghāḥ sakalabhayaharā raudrasaṃsāraduḥkhāt ||

udakānalacaurebhyo mūṣikebhyastathaiva ca |

rakṣitavyaṃ prayatnena mayā kaṣṭena lekhitam ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |

yadi śuddhamaśuddhaṃ vā mama doṣo na vidyate ||

bhagnapṛṣṭhakaṭigrīvastaptadṛṣṭiradhomukhaḥ |

rakṣitavyaṃ prayatnena jīvamiva pratijñāya (jñayā) |

śreyo'stu | saṃvat 531 mārgaśiromāse śuklapakṣe trayodaśyāṃ tithau | rohiṇīnakṣatre śubhaghaṭi 2 sukarmayoge'ṅgāravāsare | tva anurādhāphalaprāptaṃ bhavatu ||

śrīśrīrājādhirājaparameśvara paramabhaṭṭāraka vijayarājyāḥ | yajamānaśriyaṃ brūmo yā śṛṅgāṅgalage śrīśrī ṣaḍakṣarīmahāvihāre śākyabhikṣuśrī mama likhyate ||